Declension table of nabhaścara

Deva

NeuterSingularDualPlural
Nominativenabhaścaram nabhaścare nabhaścarāṇi
Vocativenabhaścara nabhaścare nabhaścarāṇi
Accusativenabhaścaram nabhaścare nabhaścarāṇi
Instrumentalnabhaścareṇa nabhaścarābhyām nabhaścaraiḥ
Dativenabhaścarāya nabhaścarābhyām nabhaścarebhyaḥ
Ablativenabhaścarāt nabhaścarābhyām nabhaścarebhyaḥ
Genitivenabhaścarasya nabhaścarayoḥ nabhaścarāṇām
Locativenabhaścare nabhaścarayoḥ nabhaścareṣu

Compound nabhaścara -

Adverb -nabhaścaram -nabhaścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria