सुबन्तावली नभश्चर

Roma

नपुंसकम्एकद्विबहु
प्रथमानभश्चरम् नभश्चरे नभश्चराणि
सम्बोधनम्नभश्चर नभश्चरे नभश्चराणि
द्वितीयानभश्चरम् नभश्चरे नभश्चराणि
तृतीयानभश्चरेण नभश्चराभ्याम् नभश्चरैः
चतुर्थीनभश्चराय नभश्चराभ्याम् नभश्चरेभ्यः
पञ्चमीनभश्चरात् नभश्चराभ्याम् नभश्चरेभ्यः
षष्ठीनभश्चरस्य नभश्चरयोः नभश्चराणाम्
सप्तमीनभश्चरे नभश्चरयोः नभश्चरेषु

समास नभश्चर

अव्यय ॰नभश्चरम् ॰नभश्चरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria