Declension table of nabhasvat

Deva

NeuterSingularDualPlural
Nominativenabhasvat nabhasvantī nabhasvatī nabhasvanti
Vocativenabhasvat nabhasvantī nabhasvatī nabhasvanti
Accusativenabhasvat nabhasvantī nabhasvatī nabhasvanti
Instrumentalnabhasvatā nabhasvadbhyām nabhasvadbhiḥ
Dativenabhasvate nabhasvadbhyām nabhasvadbhyaḥ
Ablativenabhasvataḥ nabhasvadbhyām nabhasvadbhyaḥ
Genitivenabhasvataḥ nabhasvatoḥ nabhasvatām
Locativenabhasvati nabhasvatoḥ nabhasvatsu

Adverb -nabhasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria