सुबन्तावली नभस्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानभस्वत् नभस्वन्ती नभस्वती नभस्वन्ति
सम्बोधनम्नभस्वत् नभस्वन्ती नभस्वती नभस्वन्ति
द्वितीयानभस्वत् नभस्वन्ती नभस्वती नभस्वन्ति
तृतीयानभस्वता नभस्वद्भ्याम् नभस्वद्भिः
चतुर्थीनभस्वते नभस्वद्भ्याम् नभस्वद्भ्यः
पञ्चमीनभस्वतः नभस्वद्भ्याम् नभस्वद्भ्यः
षष्ठीनभस्वतः नभस्वतोः नभस्वताम्
सप्तमीनभस्वति नभस्वतोः नभस्वत्सु

अव्यय ॰नभस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria