सुबन्तावली ?नभस्तल

Roma

नपुंसकम्एकद्विबहु
प्रथमानभस्तलम् नभस्तले नभस्तलानि
सम्बोधनम्नभस्तल नभस्तले नभस्तलानि
द्वितीयानभस्तलम् नभस्तले नभस्तलानि
तृतीयानभस्तलेन नभस्तलाभ्याम् नभस्तलैः
चतुर्थीनभस्तलाय नभस्तलाभ्याम् नभस्तलेभ्यः
पञ्चमीनभस्तलात् नभस्तलाभ्याम् नभस्तलेभ्यः
षष्ठीनभस्तलस्य नभस्तलयोः नभस्तलानाम्
सप्तमीनभस्तले नभस्तलयोः नभस्तलेषु

समास नभस्तल

अव्यय ॰नभस्तलम् ॰नभस्तलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria