Declension table of ?nabhastala

Deva

NeuterSingularDualPlural
Nominativenabhastalam nabhastale nabhastalāni
Vocativenabhastala nabhastale nabhastalāni
Accusativenabhastalam nabhastale nabhastalāni
Instrumentalnabhastalena nabhastalābhyām nabhastalaiḥ
Dativenabhastalāya nabhastalābhyām nabhastalebhyaḥ
Ablativenabhastalāt nabhastalābhyām nabhastalebhyaḥ
Genitivenabhastalasya nabhastalayoḥ nabhastalānām
Locativenabhastale nabhastalayoḥ nabhastaleṣu

Compound nabhastala -

Adverb -nabhastalam -nabhastalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria