Declension table of ?nabhakānana

Deva

MasculineSingularDualPlural
Nominativenabhakānanaḥ nabhakānanau nabhakānanāḥ
Vocativenabhakānana nabhakānanau nabhakānanāḥ
Accusativenabhakānanam nabhakānanau nabhakānanān
Instrumentalnabhakānanena nabhakānanābhyām nabhakānanaiḥ nabhakānanebhiḥ
Dativenabhakānanāya nabhakānanābhyām nabhakānanebhyaḥ
Ablativenabhakānanāt nabhakānanābhyām nabhakānanebhyaḥ
Genitivenabhakānanasya nabhakānanayoḥ nabhakānanānām
Locativenabhakānane nabhakānanayoḥ nabhakānaneṣu

Compound nabhakānana -

Adverb -nabhakānanam -nabhakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria