सुबन्तावली ?नभकानन

Roma

पुमान्एकद्विबहु
प्रथमानभकाननः नभकाननौ नभकाननाः
सम्बोधनम्नभकानन नभकाननौ नभकाननाः
द्वितीयानभकाननम् नभकाननौ नभकाननान्
तृतीयानभकाननेन नभकाननाभ्याम् नभकाननैः नभकाननेभिः
चतुर्थीनभकाननाय नभकाननाभ्याम् नभकाननेभ्यः
पञ्चमीनभकाननात् नभकाननाभ्याम् नभकाननेभ्यः
षष्ठीनभकाननस्य नभकाननयोः नभकाननानाम्
सप्तमीनभकानने नभकाननयोः नभकाननेषु

समास नभकानन

अव्यय ॰नभकाननम् ॰नभकाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria