Declension table of nāśana

Deva

MasculineSingularDualPlural
Nominativenāśanaḥ nāśanau nāśanāḥ
Vocativenāśana nāśanau nāśanāḥ
Accusativenāśanam nāśanau nāśanān
Instrumentalnāśanena nāśanābhyām nāśanaiḥ nāśanebhiḥ
Dativenāśanāya nāśanābhyām nāśanebhyaḥ
Ablativenāśanāt nāśanābhyām nāśanebhyaḥ
Genitivenāśanasya nāśanayoḥ nāśanānām
Locativenāśane nāśanayoḥ nāśaneṣu

Compound nāśana -

Adverb -nāśanam -nāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria