Declension table of nātyapacita

Deva

MasculineSingularDualPlural
Nominativenātyapacitaḥ nātyapacitau nātyapacitāḥ
Vocativenātyapacita nātyapacitau nātyapacitāḥ
Accusativenātyapacitam nātyapacitau nātyapacitān
Instrumentalnātyapacitena nātyapacitābhyām nātyapacitaiḥ
Dativenātyapacitāya nātyapacitābhyām nātyapacitebhyaḥ
Ablativenātyapacitāt nātyapacitābhyām nātyapacitebhyaḥ
Genitivenātyapacitasya nātyapacitayoḥ nātyapacitānām
Locativenātyapacite nātyapacitayoḥ nātyapaciteṣu

Compound nātyapacita -

Adverb -nātyapacitam -nātyapacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria