सुबन्तावली ?नात्यपचित

Roma

पुमान्एकद्विबहु
प्रथमानात्यपचितः नात्यपचितौ नात्यपचिताः
सम्बोधनम्नात्यपचित नात्यपचितौ नात्यपचिताः
द्वितीयानात्यपचितम् नात्यपचितौ नात्यपचितान्
तृतीयानात्यपचितेन नात्यपचिताभ्याम् नात्यपचितैः नात्यपचितेभिः
चतुर्थीनात्यपचिताय नात्यपचिताभ्याम् नात्यपचितेभ्यः
पञ्चमीनात्यपचितात् नात्यपचिताभ्याम् नात्यपचितेभ्यः
षष्ठीनात्यपचितस्य नात्यपचितयोः नात्यपचितानाम्
सप्तमीनात्यपचिते नात्यपचितयोः नात्यपचितेषु

समास नात्यपचित

अव्यय ॰नात्यपचितम् ॰नात्यपचितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria