Declension table of nātiśrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nātiśrāntaḥ | nātiśrāntau | nātiśrāntāḥ |
Vocative | nātiśrānta | nātiśrāntau | nātiśrāntāḥ |
Accusative | nātiśrāntam | nātiśrāntau | nātiśrāntān |
Instrumental | nātiśrāntena | nātiśrāntābhyām | nātiśrāntaiḥ |
Dative | nātiśrāntāya | nātiśrāntābhyām | nātiśrāntebhyaḥ |
Ablative | nātiśrāntāt | nātiśrāntābhyām | nātiśrāntebhyaḥ |
Genitive | nātiśrāntasya | nātiśrāntayoḥ | nātiśrāntānām |
Locative | nātiśrānte | nātiśrāntayoḥ | nātiśrānteṣu |