सुबन्तावली ?नातिश्रान्त

Roma

पुमान्एकद्विबहु
प्रथमानातिश्रान्तः नातिश्रान्तौ नातिश्रान्ताः
सम्बोधनम्नातिश्रान्त नातिश्रान्तौ नातिश्रान्ताः
द्वितीयानातिश्रान्तम् नातिश्रान्तौ नातिश्रान्तान्
तृतीयानातिश्रान्तेन नातिश्रान्ताभ्याम् नातिश्रान्तैः नातिश्रान्तेभिः
चतुर्थीनातिश्रान्ताय नातिश्रान्ताभ्याम् नातिश्रान्तेभ्यः
पञ्चमीनातिश्रान्तात् नातिश्रान्ताभ्याम् नातिश्रान्तेभ्यः
षष्ठीनातिश्रान्तस्य नातिश्रान्तयोः नातिश्रान्तानाम्
सप्तमीनातिश्रान्ते नातिश्रान्तयोः नातिश्रान्तेषु

समास नातिश्रान्त

अव्यय ॰नातिश्रान्तम् ॰नातिश्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria