Declension table of ?nātiśītoṣṇa

Deva

MasculineSingularDualPlural
Nominativenātiśītoṣṇaḥ nātiśītoṣṇau nātiśītoṣṇāḥ
Vocativenātiśītoṣṇa nātiśītoṣṇau nātiśītoṣṇāḥ
Accusativenātiśītoṣṇam nātiśītoṣṇau nātiśītoṣṇān
Instrumentalnātiśītoṣṇena nātiśītoṣṇābhyām nātiśītoṣṇaiḥ nātiśītoṣṇebhiḥ
Dativenātiśītoṣṇāya nātiśītoṣṇābhyām nātiśītoṣṇebhyaḥ
Ablativenātiśītoṣṇāt nātiśītoṣṇābhyām nātiśītoṣṇebhyaḥ
Genitivenātiśītoṣṇasya nātiśītoṣṇayoḥ nātiśītoṣṇānām
Locativenātiśītoṣṇe nātiśītoṣṇayoḥ nātiśītoṣṇeṣu

Compound nātiśītoṣṇa -

Adverb -nātiśītoṣṇam -nātiśītoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria