सुबन्तावली ?नातिशीतोष्ण

Roma

पुमान्एकद्विबहु
प्रथमानातिशीतोष्णः नातिशीतोष्णौ नातिशीतोष्णाः
सम्बोधनम्नातिशीतोष्ण नातिशीतोष्णौ नातिशीतोष्णाः
द्वितीयानातिशीतोष्णम् नातिशीतोष्णौ नातिशीतोष्णान्
तृतीयानातिशीतोष्णेन नातिशीतोष्णाभ्याम् नातिशीतोष्णैः नातिशीतोष्णेभिः
चतुर्थीनातिशीतोष्णाय नातिशीतोष्णाभ्याम् नातिशीतोष्णेभ्यः
पञ्चमीनातिशीतोष्णात् नातिशीतोष्णाभ्याम् नातिशीतोष्णेभ्यः
षष्ठीनातिशीतोष्णस्य नातिशीतोष्णयोः नातिशीतोष्णानाम्
सप्तमीनातिशीतोष्णे नातिशीतोष्णयोः नातिशीतोष्णेषु

समास नातिशीतोष्ण

अव्यय ॰नातिशीतोष्णम् ॰नातिशीतोष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria