Declension table of ?nātivistārasaṅkaṭā

Deva

FeminineSingularDualPlural
Nominativenātivistārasaṅkaṭā nātivistārasaṅkaṭe nātivistārasaṅkaṭāḥ
Vocativenātivistārasaṅkaṭe nātivistārasaṅkaṭe nātivistārasaṅkaṭāḥ
Accusativenātivistārasaṅkaṭām nātivistārasaṅkaṭe nātivistārasaṅkaṭāḥ
Instrumentalnātivistārasaṅkaṭayā nātivistārasaṅkaṭābhyām nātivistārasaṅkaṭābhiḥ
Dativenātivistārasaṅkaṭāyai nātivistārasaṅkaṭābhyām nātivistārasaṅkaṭābhyaḥ
Ablativenātivistārasaṅkaṭāyāḥ nātivistārasaṅkaṭābhyām nātivistārasaṅkaṭābhyaḥ
Genitivenātivistārasaṅkaṭāyāḥ nātivistārasaṅkaṭayoḥ nātivistārasaṅkaṭānām
Locativenātivistārasaṅkaṭāyām nātivistārasaṅkaṭayoḥ nātivistārasaṅkaṭāsu

Adverb -nātivistārasaṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria