सुबन्तावली ?नातिविस्तारसङ्कटा

Roma

स्त्रीएकद्विबहु
प्रथमानातिविस्तारसङ्कटा नातिविस्तारसङ्कटे नातिविस्तारसङ्कटाः
सम्बोधनम्नातिविस्तारसङ्कटे नातिविस्तारसङ्कटे नातिविस्तारसङ्कटाः
द्वितीयानातिविस्तारसङ्कटाम् नातिविस्तारसङ्कटे नातिविस्तारसङ्कटाः
तृतीयानातिविस्तारसङ्कटया नातिविस्तारसङ्कटाभ्याम् नातिविस्तारसङ्कटाभिः
चतुर्थीनातिविस्तारसङ्कटायै नातिविस्तारसङ्कटाभ्याम् नातिविस्तारसङ्कटाभ्यः
पञ्चमीनातिविस्तारसङ्कटायाः नातिविस्तारसङ्कटाभ्याम् नातिविस्तारसङ्कटाभ्यः
षष्ठीनातिविस्तारसङ्कटायाः नातिविस्तारसङ्कटयोः नातिविस्तारसङ्कटानाम्
सप्तमीनातिविस्तारसङ्कटायाम् नातिविस्तारसङ्कटयोः नातिविस्तारसङ्कटासु

अव्यय ॰नातिविस्तारसङ्कटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria