Declension table of nāstikatva

Deva

NeuterSingularDualPlural
Nominativenāstikatvam nāstikatve nāstikatvāni
Vocativenāstikatva nāstikatve nāstikatvāni
Accusativenāstikatvam nāstikatve nāstikatvāni
Instrumentalnāstikatvena nāstikatvābhyām nāstikatvaiḥ
Dativenāstikatvāya nāstikatvābhyām nāstikatvebhyaḥ
Ablativenāstikatvāt nāstikatvābhyām nāstikatvebhyaḥ
Genitivenāstikatvasya nāstikatvayoḥ nāstikatvānām
Locativenāstikatve nāstikatvayoḥ nāstikatveṣu

Compound nāstikatva -

Adverb -nāstikatvam -nāstikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria