Declension table of nāsāgradṛṣṭi

Deva

NeuterSingularDualPlural
Nominativenāsāgradṛṣṭi nāsāgradṛṣṭinī nāsāgradṛṣṭīni
Vocativenāsāgradṛṣṭi nāsāgradṛṣṭinī nāsāgradṛṣṭīni
Accusativenāsāgradṛṣṭi nāsāgradṛṣṭinī nāsāgradṛṣṭīni
Instrumentalnāsāgradṛṣṭinā nāsāgradṛṣṭibhyām nāsāgradṛṣṭibhiḥ
Dativenāsāgradṛṣṭine nāsāgradṛṣṭibhyām nāsāgradṛṣṭibhyaḥ
Ablativenāsāgradṛṣṭinaḥ nāsāgradṛṣṭibhyām nāsāgradṛṣṭibhyaḥ
Genitivenāsāgradṛṣṭinaḥ nāsāgradṛṣṭinoḥ nāsāgradṛṣṭīnām
Locativenāsāgradṛṣṭini nāsāgradṛṣṭinoḥ nāsāgradṛṣṭiṣu

Compound nāsāgradṛṣṭi -

Adverb -nāsāgradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria