Declension table of nāsāgradṛṣṭi

Deva

FeminineSingularDualPlural
Nominativenāsāgradṛṣṭiḥ nāsāgradṛṣṭī nāsāgradṛṣṭayaḥ
Vocativenāsāgradṛṣṭe nāsāgradṛṣṭī nāsāgradṛṣṭayaḥ
Accusativenāsāgradṛṣṭim nāsāgradṛṣṭī nāsāgradṛṣṭīḥ
Instrumentalnāsāgradṛṣṭyā nāsāgradṛṣṭibhyām nāsāgradṛṣṭibhiḥ
Dativenāsāgradṛṣṭyai nāsāgradṛṣṭaye nāsāgradṛṣṭibhyām nāsāgradṛṣṭibhyaḥ
Ablativenāsāgradṛṣṭyāḥ nāsāgradṛṣṭeḥ nāsāgradṛṣṭibhyām nāsāgradṛṣṭibhyaḥ
Genitivenāsāgradṛṣṭyāḥ nāsāgradṛṣṭeḥ nāsāgradṛṣṭyoḥ nāsāgradṛṣṭīnām
Locativenāsāgradṛṣṭyām nāsāgradṛṣṭau nāsāgradṛṣṭyoḥ nāsāgradṛṣṭiṣu

Compound nāsāgradṛṣṭi -

Adverb -nāsāgradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria