सुबन्तावली नारदपञ्चरात्र

Roma

नपुंसकम्एकद्विबहु
प्रथमानारदपञ्चरात्रम् नारदपञ्चरात्रे नारदपञ्चरात्राणि
सम्बोधनम्नारदपञ्चरात्र नारदपञ्चरात्रे नारदपञ्चरात्राणि
द्वितीयानारदपञ्चरात्रम् नारदपञ्चरात्रे नारदपञ्चरात्राणि
तृतीयानारदपञ्चरात्रेण नारदपञ्चरात्राभ्याम् नारदपञ्चरात्रैः
चतुर्थीनारदपञ्चरात्राय नारदपञ्चरात्राभ्याम् नारदपञ्चरात्रेभ्यः
पञ्चमीनारदपञ्चरात्रात् नारदपञ्चरात्राभ्याम् नारदपञ्चरात्रेभ्यः
षष्ठीनारदपञ्चरात्रस्य नारदपञ्चरात्रयोः नारदपञ्चरात्राणाम्
सप्तमीनारदपञ्चरात्रे नारदपञ्चरात्रयोः नारदपञ्चरात्रेषु

समास नारदपञ्चरात्र

अव्यय ॰नारदपञ्चरात्रम् ॰नारदपञ्चरात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria