Declension table of nārāyaṇīya

Deva

NeuterSingularDualPlural
Nominativenārāyaṇīyam nārāyaṇīye nārāyaṇīyāni
Vocativenārāyaṇīya nārāyaṇīye nārāyaṇīyāni
Accusativenārāyaṇīyam nārāyaṇīye nārāyaṇīyāni
Instrumentalnārāyaṇīyena nārāyaṇīyābhyām nārāyaṇīyaiḥ
Dativenārāyaṇīyāya nārāyaṇīyābhyām nārāyaṇīyebhyaḥ
Ablativenārāyaṇīyāt nārāyaṇīyābhyām nārāyaṇīyebhyaḥ
Genitivenārāyaṇīyasya nārāyaṇīyayoḥ nārāyaṇīyānām
Locativenārāyaṇīye nārāyaṇīyayoḥ nārāyaṇīyeṣu

Compound nārāyaṇīya -

Adverb -nārāyaṇīyam -nārāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria