Declension table of nārāyaṇīya

Deva

MasculineSingularDualPlural
Nominativenārāyaṇīyaḥ nārāyaṇīyau nārāyaṇīyāḥ
Vocativenārāyaṇīya nārāyaṇīyau nārāyaṇīyāḥ
Accusativenārāyaṇīyam nārāyaṇīyau nārāyaṇīyān
Instrumentalnārāyaṇīyena nārāyaṇīyābhyām nārāyaṇīyaiḥ nārāyaṇīyebhiḥ
Dativenārāyaṇīyāya nārāyaṇīyābhyām nārāyaṇīyebhyaḥ
Ablativenārāyaṇīyāt nārāyaṇīyābhyām nārāyaṇīyebhyaḥ
Genitivenārāyaṇīyasya nārāyaṇīyayoḥ nārāyaṇīyānām
Locativenārāyaṇīye nārāyaṇīyayoḥ nārāyaṇīyeṣu

Compound nārāyaṇīya -

Adverb -nārāyaṇīyam -nārāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria