Declension table of nārāyaṇī

Deva

FeminineSingularDualPlural
Nominativenārāyaṇī nārāyaṇyau nārāyaṇyaḥ
Vocativenārāyaṇi nārāyaṇyau nārāyaṇyaḥ
Accusativenārāyaṇīm nārāyaṇyau nārāyaṇīḥ
Instrumentalnārāyaṇyā nārāyaṇībhyām nārāyaṇībhiḥ
Dativenārāyaṇyai nārāyaṇībhyām nārāyaṇībhyaḥ
Ablativenārāyaṇyāḥ nārāyaṇībhyām nārāyaṇībhyaḥ
Genitivenārāyaṇyāḥ nārāyaṇyoḥ nārāyaṇīnām
Locativenārāyaṇyām nārāyaṇyoḥ nārāyaṇīṣu

Compound nārāyaṇi - nārāyaṇī -

Adverb -nārāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria