Declension table of nārāyaṇasvāmin

Deva

MasculineSingularDualPlural
Nominativenārāyaṇasvāmī nārāyaṇasvāminau nārāyaṇasvāminaḥ
Vocativenārāyaṇasvāmin nārāyaṇasvāminau nārāyaṇasvāminaḥ
Accusativenārāyaṇasvāminam nārāyaṇasvāminau nārāyaṇasvāminaḥ
Instrumentalnārāyaṇasvāminā nārāyaṇasvāmibhyām nārāyaṇasvāmibhiḥ
Dativenārāyaṇasvāmine nārāyaṇasvāmibhyām nārāyaṇasvāmibhyaḥ
Ablativenārāyaṇasvāminaḥ nārāyaṇasvāmibhyām nārāyaṇasvāmibhyaḥ
Genitivenārāyaṇasvāminaḥ nārāyaṇasvāminoḥ nārāyaṇasvāminām
Locativenārāyaṇasvāmini nārāyaṇasvāminoḥ nārāyaṇasvāmiṣu

Compound nārāyaṇasvāmi -

Adverb -nārāyaṇasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria