Declension table of nāndīmukha

Deva

MasculineSingularDualPlural
Nominativenāndīmukhaḥ nāndīmukhau nāndīmukhāḥ
Vocativenāndīmukha nāndīmukhau nāndīmukhāḥ
Accusativenāndīmukham nāndīmukhau nāndīmukhān
Instrumentalnāndīmukhena nāndīmukhābhyām nāndīmukhaiḥ
Dativenāndīmukhāya nāndīmukhābhyām nāndīmukhebhyaḥ
Ablativenāndīmukhāt nāndīmukhābhyām nāndīmukhebhyaḥ
Genitivenāndīmukhasya nāndīmukhayoḥ nāndīmukhānām
Locativenāndīmukhe nāndīmukhayoḥ nāndīmukheṣu

Compound nāndīmukha -

Adverb -nāndīmukham -nāndīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria