Declension table of nānāvidha

Deva

MasculineSingularDualPlural
Nominativenānāvidhaḥ nānāvidhau nānāvidhāḥ
Vocativenānāvidha nānāvidhau nānāvidhāḥ
Accusativenānāvidham nānāvidhau nānāvidhān
Instrumentalnānāvidhena nānāvidhābhyām nānāvidhaiḥ nānāvidhebhiḥ
Dativenānāvidhāya nānāvidhābhyām nānāvidhebhyaḥ
Ablativenānāvidhāt nānāvidhābhyām nānāvidhebhyaḥ
Genitivenānāvidhasya nānāvidhayoḥ nānāvidhānām
Locativenānāvidhe nānāvidhayoḥ nānāvidheṣu

Compound nānāvidha -

Adverb -nānāvidham -nānāvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria