सुबन्तावली नानार्थार्णवसङ्क्षेप

Roma

पुमान्एकद्विबहु
प्रथमानानार्थार्णवसङ्क्षेपः नानार्थार्णवसङ्क्षेपौ नानार्थार्णवसङ्क्षेपाः
सम्बोधनम्नानार्थार्णवसङ्क्षेप नानार्थार्णवसङ्क्षेपौ नानार्थार्णवसङ्क्षेपाः
द्वितीयानानार्थार्णवसङ्क्षेपम् नानार्थार्णवसङ्क्षेपौ नानार्थार्णवसङ्क्षेपान्
तृतीयानानार्थार्णवसङ्क्षेपेण नानार्थार्णवसङ्क्षेपाभ्याम् नानार्थार्णवसङ्क्षेपैः
चतुर्थीनानार्थार्णवसङ्क्षेपाय नानार्थार्णवसङ्क्षेपाभ्याम् नानार्थार्णवसङ्क्षेपेभ्यः
पञ्चमीनानार्थार्णवसङ्क्षेपात् नानार्थार्णवसङ्क्षेपाभ्याम् नानार्थार्णवसङ्क्षेपेभ्यः
षष्ठीनानार्थार्णवसङ्क्षेपस्य नानार्थार्णवसङ्क्षेपयोः नानार्थार्णवसङ्क्षेपाणाम्
सप्तमीनानार्थार्णवसङ्क्षेपे नानार्थार्णवसङ्क्षेपयोः नानार्थार्णवसङ्क्षेपेषु

समास नानार्थार्णवसङ्क्षेप

अव्यय ॰नानार्थार्णवसङ्क्षेपम् ॰नानार्थार्णवसङ्क्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria