Declension table of nānārtha

Deva

NeuterSingularDualPlural
Nominativenānārtham nānārthe nānārthāni
Vocativenānārtha nānārthe nānārthāni
Accusativenānārtham nānārthe nānārthāni
Instrumentalnānārthena nānārthābhyām nānārthaiḥ
Dativenānārthāya nānārthābhyām nānārthebhyaḥ
Ablativenānārthāt nānārthābhyām nānārthebhyaḥ
Genitivenānārthasya nānārthayoḥ nānārthānām
Locativenānārthe nānārthayoḥ nānārtheṣu

Compound nānārtha -

Adverb -nānārtham -nānārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria