Declension table of nānāndra

Deva

MasculineSingularDualPlural
Nominativenānāndraḥ nānāndrau nānāndrāḥ
Vocativenānāndra nānāndrau nānāndrāḥ
Accusativenānāndram nānāndrau nānāndrān
Instrumentalnānāndreṇa nānāndrābhyām nānāndraiḥ nānāndrebhiḥ
Dativenānāndrāya nānāndrābhyām nānāndrebhyaḥ
Ablativenānāndrāt nānāndrābhyām nānāndrebhyaḥ
Genitivenānāndrasya nānāndrayoḥ nānāndrāṇām
Locativenānāndre nānāndrayoḥ nānāndreṣu

Compound nānāndra -

Adverb -nānāndram -nānāndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria