Declension table of nāmika

Deva

MasculineSingularDualPlural
Nominativenāmikaḥ nāmikau nāmikāḥ
Vocativenāmika nāmikau nāmikāḥ
Accusativenāmikam nāmikau nāmikān
Instrumentalnāmikena nāmikābhyām nāmikaiḥ nāmikebhiḥ
Dativenāmikāya nāmikābhyām nāmikebhyaḥ
Ablativenāmikāt nāmikābhyām nāmikebhyaḥ
Genitivenāmikasya nāmikayoḥ nāmikānām
Locativenāmike nāmikayoḥ nāmikeṣu

Compound nāmika -

Adverb -nāmikam -nāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria