Declension table of nāmaka

Deva

MasculineSingularDualPlural
Nominativenāmakaḥ nāmakau nāmakāḥ
Vocativenāmaka nāmakau nāmakāḥ
Accusativenāmakam nāmakau nāmakān
Instrumentalnāmakena nāmakābhyām nāmakaiḥ nāmakebhiḥ
Dativenāmakāya nāmakābhyām nāmakebhyaḥ
Ablativenāmakāt nāmakābhyām nāmakebhyaḥ
Genitivenāmakasya nāmakayoḥ nāmakānām
Locativenāmake nāmakayoḥ nāmakeṣu

Compound nāmaka -

Adverb -nāmakam -nāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria