Declension table of nāmadhātu

Deva

MasculineSingularDualPlural
Nominativenāmadhātuḥ nāmadhātū nāmadhātavaḥ
Vocativenāmadhāto nāmadhātū nāmadhātavaḥ
Accusativenāmadhātum nāmadhātū nāmadhātūn
Instrumentalnāmadhātunā nāmadhātubhyām nāmadhātubhiḥ
Dativenāmadhātave nāmadhātubhyām nāmadhātubhyaḥ
Ablativenāmadhātoḥ nāmadhātubhyām nāmadhātubhyaḥ
Genitivenāmadhātoḥ nāmadhātvoḥ nāmadhātūnām
Locativenāmadhātau nāmadhātvoḥ nāmadhātuṣu

Compound nāmadhātu -

Adverb -nāmadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria