Declension table of nāmārtha

Deva

MasculineSingularDualPlural
Nominativenāmārthaḥ nāmārthau nāmārthāḥ
Vocativenāmārtha nāmārthau nāmārthāḥ
Accusativenāmārtham nāmārthau nāmārthān
Instrumentalnāmārthena nāmārthābhyām nāmārthaiḥ nāmārthebhiḥ
Dativenāmārthāya nāmārthābhyām nāmārthebhyaḥ
Ablativenāmārthāt nāmārthābhyām nāmārthebhyaḥ
Genitivenāmārthasya nāmārthayoḥ nāmārthānām
Locativenāmārthe nāmārthayoḥ nāmārtheṣu

Compound nāmārtha -

Adverb -nāmārtham -nāmārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria