Declension table of ?nākapriṣṭhya

Deva

MasculineSingularDualPlural
Nominativenākapriṣṭhyaḥ nākapriṣṭhyau nākapriṣṭhyāḥ
Vocativenākapriṣṭhya nākapriṣṭhyau nākapriṣṭhyāḥ
Accusativenākapriṣṭhyam nākapriṣṭhyau nākapriṣṭhyān
Instrumentalnākapriṣṭhyena nākapriṣṭhyābhyām nākapriṣṭhyaiḥ nākapriṣṭhyebhiḥ
Dativenākapriṣṭhyāya nākapriṣṭhyābhyām nākapriṣṭhyebhyaḥ
Ablativenākapriṣṭhyāt nākapriṣṭhyābhyām nākapriṣṭhyebhyaḥ
Genitivenākapriṣṭhyasya nākapriṣṭhyayoḥ nākapriṣṭhyānām
Locativenākapriṣṭhye nākapriṣṭhyayoḥ nākapriṣṭhyeṣu

Compound nākapriṣṭhya -

Adverb -nākapriṣṭhyam -nākapriṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria