सुबन्तावली ?नाकप्रिष्ठ्य

Roma

पुमान्एकद्विबहु
प्रथमानाकप्रिष्ठ्यः नाकप्रिष्ठ्यौ नाकप्रिष्ठ्याः
सम्बोधनम्नाकप्रिष्ठ्य नाकप्रिष्ठ्यौ नाकप्रिष्ठ्याः
द्वितीयानाकप्रिष्ठ्यम् नाकप्रिष्ठ्यौ नाकप्रिष्ठ्यान्
तृतीयानाकप्रिष्ठ्येन नाकप्रिष्ठ्याभ्याम् नाकप्रिष्ठ्यैः नाकप्रिष्ठ्येभिः
चतुर्थीनाकप्रिष्ठ्याय नाकप्रिष्ठ्याभ्याम् नाकप्रिष्ठ्येभ्यः
पञ्चमीनाकप्रिष्ठ्यात् नाकप्रिष्ठ्याभ्याम् नाकप्रिष्ठ्येभ्यः
षष्ठीनाकप्रिष्ठ्यस्य नाकप्रिष्ठ्ययोः नाकप्रिष्ठ्यानाम्
सप्तमीनाकप्रिष्ठ्ये नाकप्रिष्ठ्ययोः नाकप्रिष्ठ्येषु

समास नाकप्रिष्ठ्य

अव्यय ॰नाकप्रिष्ठ्यम् ॰नाकप्रिष्ठ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria