सुबन्तावली ?नाकप्रिष्ठ्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नाकप्रिष्ठ्यः | नाकप्रिष्ठ्यौ | नाकप्रिष्ठ्याः |
सम्बोधनम् | नाकप्रिष्ठ्य | नाकप्रिष्ठ्यौ | नाकप्रिष्ठ्याः |
द्वितीया | नाकप्रिष्ठ्यम् | नाकप्रिष्ठ्यौ | नाकप्रिष्ठ्यान् |
तृतीया | नाकप्रिष्ठ्येन | नाकप्रिष्ठ्याभ्याम् | नाकप्रिष्ठ्यैः |
चतुर्थी | नाकप्रिष्ठ्याय | नाकप्रिष्ठ्याभ्याम् | नाकप्रिष्ठ्येभ्यः |
पञ्चमी | नाकप्रिष्ठ्यात् | नाकप्रिष्ठ्याभ्याम् | नाकप्रिष्ठ्येभ्यः |
षष्ठी | नाकप्रिष्ठ्यस्य | नाकप्रिष्ठ्ययोः | नाकप्रिष्ठ्यानाम् |
सप्तमी | नाकप्रिष्ठ्ये | नाकप्रिष्ठ्ययोः | नाकप्रिष्ठ्येषु |