Declension table of nāgarakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativenāgarakhaṇḍam nāgarakhaṇḍe nāgarakhaṇḍāni
Vocativenāgarakhaṇḍa nāgarakhaṇḍe nāgarakhaṇḍāni
Accusativenāgarakhaṇḍam nāgarakhaṇḍe nāgarakhaṇḍāni
Instrumentalnāgarakhaṇḍena nāgarakhaṇḍābhyām nāgarakhaṇḍaiḥ
Dativenāgarakhaṇḍāya nāgarakhaṇḍābhyām nāgarakhaṇḍebhyaḥ
Ablativenāgarakhaṇḍāt nāgarakhaṇḍābhyām nāgarakhaṇḍebhyaḥ
Genitivenāgarakhaṇḍasya nāgarakhaṇḍayoḥ nāgarakhaṇḍānām
Locativenāgarakhaṇḍe nāgarakhaṇḍayoḥ nāgarakhaṇḍeṣu

Compound nāgarakhaṇḍa -

Adverb -nāgarakhaṇḍam -nāgarakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria