Declension table of nāgarakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativenāgarakhaṇḍaḥ nāgarakhaṇḍau nāgarakhaṇḍāḥ
Vocativenāgarakhaṇḍa nāgarakhaṇḍau nāgarakhaṇḍāḥ
Accusativenāgarakhaṇḍam nāgarakhaṇḍau nāgarakhaṇḍān
Instrumentalnāgarakhaṇḍena nāgarakhaṇḍābhyām nāgarakhaṇḍaiḥ nāgarakhaṇḍebhiḥ
Dativenāgarakhaṇḍāya nāgarakhaṇḍābhyām nāgarakhaṇḍebhyaḥ
Ablativenāgarakhaṇḍāt nāgarakhaṇḍābhyām nāgarakhaṇḍebhyaḥ
Genitivenāgarakhaṇḍasya nāgarakhaṇḍayoḥ nāgarakhaṇḍānām
Locativenāgarakhaṇḍe nāgarakhaṇḍayoḥ nāgarakhaṇḍeṣu

Compound nāgarakhaṇḍa -

Adverb -nāgarakhaṇḍam -nāgarakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria