Declension table of nāgaraka

Deva

NeuterSingularDualPlural
Nominativenāgarakam nāgarake nāgarakāṇi
Vocativenāgaraka nāgarake nāgarakāṇi
Accusativenāgarakam nāgarake nāgarakāṇi
Instrumentalnāgarakeṇa nāgarakābhyām nāgarakaiḥ
Dativenāgarakāya nāgarakābhyām nāgarakebhyaḥ
Ablativenāgarakāt nāgarakābhyām nāgarakebhyaḥ
Genitivenāgarakasya nāgarakayoḥ nāgarakāṇām
Locativenāgarake nāgarakayoḥ nāgarakeṣu

Compound nāgaraka -

Adverb -nāgarakam -nāgarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria