Declension table of nāgapuṣpa

Deva

MasculineSingularDualPlural
Nominativenāgapuṣpaḥ nāgapuṣpau nāgapuṣpāḥ
Vocativenāgapuṣpa nāgapuṣpau nāgapuṣpāḥ
Accusativenāgapuṣpam nāgapuṣpau nāgapuṣpān
Instrumentalnāgapuṣpeṇa nāgapuṣpābhyām nāgapuṣpaiḥ
Dativenāgapuṣpāya nāgapuṣpābhyām nāgapuṣpebhyaḥ
Ablativenāgapuṣpāt nāgapuṣpābhyām nāgapuṣpebhyaḥ
Genitivenāgapuṣpasya nāgapuṣpayoḥ nāgapuṣpāṇām
Locativenāgapuṣpe nāgapuṣpayoḥ nāgapuṣpeṣu

Compound nāgapuṣpa -

Adverb -nāgapuṣpam -nāgapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria