Declension table of nāgaliṅga

Deva

NeuterSingularDualPlural
Nominativenāgaliṅgam nāgaliṅge nāgaliṅgāni
Vocativenāgaliṅga nāgaliṅge nāgaliṅgāni
Accusativenāgaliṅgam nāgaliṅge nāgaliṅgāni
Instrumentalnāgaliṅgena nāgaliṅgābhyām nāgaliṅgaiḥ
Dativenāgaliṅgāya nāgaliṅgābhyām nāgaliṅgebhyaḥ
Ablativenāgaliṅgāt nāgaliṅgābhyām nāgaliṅgebhyaḥ
Genitivenāgaliṅgasya nāgaliṅgayoḥ nāgaliṅgānām
Locativenāgaliṅge nāgaliṅgayoḥ nāgaliṅgeṣu

Compound nāgaliṅga -

Adverb -nāgaliṅgam -nāgaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria