Declension table of ?nāgadanta

Deva

MasculineSingularDualPlural
Nominativenāgadantaḥ nāgadantau nāgadantāḥ
Vocativenāgadanta nāgadantau nāgadantāḥ
Accusativenāgadantam nāgadantau nāgadantān
Instrumentalnāgadantena nāgadantābhyām nāgadantaiḥ nāgadantebhiḥ
Dativenāgadantāya nāgadantābhyām nāgadantebhyaḥ
Ablativenāgadantāt nāgadantābhyām nāgadantebhyaḥ
Genitivenāgadantasya nāgadantayoḥ nāgadantānām
Locativenāgadante nāgadantayoḥ nāgadanteṣu

Compound nāgadanta -

Adverb -nāgadantam -nāgadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria