सुबन्तावली नागदन्त

Roma

पुमान्एकद्विबहु
प्रथमानागदन्तः नागदन्तौ नागदन्ताः
सम्बोधनम्नागदन्त नागदन्तौ नागदन्ताः
द्वितीयानागदन्तम् नागदन्तौ नागदन्तान्
तृतीयानागदन्तेन नागदन्ताभ्याम् नागदन्तैः
चतुर्थीनागदन्ताय नागदन्ताभ्याम् नागदन्तेभ्यः
पञ्चमीनागदन्तात् नागदन्ताभ्याम् नागदन्तेभ्यः
षष्ठीनागदन्तस्य नागदन्तयोः नागदन्तानाम्
सप्तमीनागदन्ते नागदन्तयोः नागदन्तेषु

समास नागदन्त

अव्यय ॰नागदन्तम् ॰नागदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria