Declension table of nāgabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativenāgabhūṣaṇaḥ nāgabhūṣaṇau nāgabhūṣaṇāḥ
Vocativenāgabhūṣaṇa nāgabhūṣaṇau nāgabhūṣaṇāḥ
Accusativenāgabhūṣaṇam nāgabhūṣaṇau nāgabhūṣaṇān
Instrumentalnāgabhūṣaṇena nāgabhūṣaṇābhyām nāgabhūṣaṇaiḥ nāgabhūṣaṇebhiḥ
Dativenāgabhūṣaṇāya nāgabhūṣaṇābhyām nāgabhūṣaṇebhyaḥ
Ablativenāgabhūṣaṇāt nāgabhūṣaṇābhyām nāgabhūṣaṇebhyaḥ
Genitivenāgabhūṣaṇasya nāgabhūṣaṇayoḥ nāgabhūṣaṇānām
Locativenāgabhūṣaṇe nāgabhūṣaṇayoḥ nāgabhūṣaṇeṣu

Compound nāgabhūṣaṇa -

Adverb -nāgabhūṣaṇam -nāgabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria