सुबन्तावली ?नागबन्धक

Roma

पुमान्एकद्विबहु
प्रथमानागबन्धकः नागबन्धकौ नागबन्धकाः
सम्बोधनम्नागबन्धक नागबन्धकौ नागबन्धकाः
द्वितीयानागबन्धकम् नागबन्धकौ नागबन्धकान्
तृतीयानागबन्धकेन नागबन्धकाभ्याम् नागबन्धकैः नागबन्धकेभिः
चतुर्थीनागबन्धकाय नागबन्धकाभ्याम् नागबन्धकेभ्यः
पञ्चमीनागबन्धकात् नागबन्धकाभ्याम् नागबन्धकेभ्यः
षष्ठीनागबन्धकस्य नागबन्धकयोः नागबन्धकानाम्
सप्तमीनागबन्धके नागबन्धकयोः नागबन्धकेषु

समास नागबन्धक

अव्यय ॰नागबन्धकम् ॰नागबन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria