Declension table of ?nāgabandhaka

Deva

MasculineSingularDualPlural
Nominativenāgabandhakaḥ nāgabandhakau nāgabandhakāḥ
Vocativenāgabandhaka nāgabandhakau nāgabandhakāḥ
Accusativenāgabandhakam nāgabandhakau nāgabandhakān
Instrumentalnāgabandhakena nāgabandhakābhyām nāgabandhakaiḥ nāgabandhakebhiḥ
Dativenāgabandhakāya nāgabandhakābhyām nāgabandhakebhyaḥ
Ablativenāgabandhakāt nāgabandhakābhyām nāgabandhakebhyaḥ
Genitivenāgabandhakasya nāgabandhakayoḥ nāgabandhakānām
Locativenāgabandhake nāgabandhakayoḥ nāgabandhakeṣu

Compound nāgabandhaka -

Adverb -nāgabandhakam -nāgabandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria