Declension table of nāgāśana

Deva

MasculineSingularDualPlural
Nominativenāgāśanaḥ nāgāśanau nāgāśanāḥ
Vocativenāgāśana nāgāśanau nāgāśanāḥ
Accusativenāgāśanam nāgāśanau nāgāśanān
Instrumentalnāgāśanena nāgāśanābhyām nāgāśanaiḥ nāgāśanebhiḥ
Dativenāgāśanāya nāgāśanābhyām nāgāśanebhyaḥ
Ablativenāgāśanāt nāgāśanābhyām nāgāśanebhyaḥ
Genitivenāgāśanasya nāgāśanayoḥ nāgāśanānām
Locativenāgāśane nāgāśanayoḥ nāgāśaneṣu

Compound nāgāśana -

Adverb -nāgāśanam -nāgāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria