Declension table of nāgānanda

Deva

MasculineSingularDualPlural
Nominativenāgānandaḥ nāgānandau nāgānandāḥ
Vocativenāgānanda nāgānandau nāgānandāḥ
Accusativenāgānandam nāgānandau nāgānandān
Instrumentalnāgānandena nāgānandābhyām nāgānandaiḥ nāgānandebhiḥ
Dativenāgānandāya nāgānandābhyām nāgānandebhyaḥ
Ablativenāgānandāt nāgānandābhyām nāgānandebhyaḥ
Genitivenāgānandasya nāgānandayoḥ nāgānandānām
Locativenāgānande nāgānandayoḥ nāgānandeṣu

Compound nāgānanda -

Adverb -nāgānandam -nāgānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria