Declension table of nādiphāntakrama

Deva

MasculineSingularDualPlural
Nominativenādiphāntakramaḥ nādiphāntakramau nādiphāntakramāḥ
Vocativenādiphāntakrama nādiphāntakramau nādiphāntakramāḥ
Accusativenādiphāntakramam nādiphāntakramau nādiphāntakramān
Instrumentalnādiphāntakrameṇa nādiphāntakramābhyām nādiphāntakramaiḥ nādiphāntakramebhiḥ
Dativenādiphāntakramāya nādiphāntakramābhyām nādiphāntakramebhyaḥ
Ablativenādiphāntakramāt nādiphāntakramābhyām nādiphāntakramebhyaḥ
Genitivenādiphāntakramasya nādiphāntakramayoḥ nādiphāntakramāṇām
Locativenādiphāntakrame nādiphāntakramayoḥ nādiphāntakrameṣu

Compound nādiphāntakrama -

Adverb -nādiphāntakramam -nādiphāntakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria