Declension table of nādiphānta

Deva

NeuterSingularDualPlural
Nominativenādiphāntam nādiphānte nādiphāntāni
Vocativenādiphānta nādiphānte nādiphāntāni
Accusativenādiphāntam nādiphānte nādiphāntāni
Instrumentalnādiphāntena nādiphāntābhyām nādiphāntaiḥ
Dativenādiphāntāya nādiphāntābhyām nādiphāntebhyaḥ
Ablativenādiphāntāt nādiphāntābhyām nādiphāntebhyaḥ
Genitivenādiphāntasya nādiphāntayoḥ nādiphāntānām
Locativenādiphānte nādiphāntayoḥ nādiphānteṣu

Compound nādiphānta -

Adverb -nādiphāntam -nādiphāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria